Declension table of ?satyaparāyaṇatīrtha

Deva

MasculineSingularDualPlural
Nominativesatyaparāyaṇatīrthaḥ satyaparāyaṇatīrthau satyaparāyaṇatīrthāḥ
Vocativesatyaparāyaṇatīrtha satyaparāyaṇatīrthau satyaparāyaṇatīrthāḥ
Accusativesatyaparāyaṇatīrtham satyaparāyaṇatīrthau satyaparāyaṇatīrthān
Instrumentalsatyaparāyaṇatīrthena satyaparāyaṇatīrthābhyām satyaparāyaṇatīrthaiḥ satyaparāyaṇatīrthebhiḥ
Dativesatyaparāyaṇatīrthāya satyaparāyaṇatīrthābhyām satyaparāyaṇatīrthebhyaḥ
Ablativesatyaparāyaṇatīrthāt satyaparāyaṇatīrthābhyām satyaparāyaṇatīrthebhyaḥ
Genitivesatyaparāyaṇatīrthasya satyaparāyaṇatīrthayoḥ satyaparāyaṇatīrthānām
Locativesatyaparāyaṇatīrthe satyaparāyaṇatīrthayoḥ satyaparāyaṇatīrtheṣu

Compound satyaparāyaṇatīrtha -

Adverb -satyaparāyaṇatīrtham -satyaparāyaṇatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria