सुबन्तावली ?सत्यपरायणतीर्थ

Roma

पुमान्एकद्विबहु
प्रथमासत्यपरायणतीर्थः सत्यपरायणतीर्थौ सत्यपरायणतीर्थाः
सम्बोधनम्सत्यपरायणतीर्थ सत्यपरायणतीर्थौ सत्यपरायणतीर्थाः
द्वितीयासत्यपरायणतीर्थम् सत्यपरायणतीर्थौ सत्यपरायणतीर्थान्
तृतीयासत्यपरायणतीर्थेन सत्यपरायणतीर्थाभ्याम् सत्यपरायणतीर्थैः सत्यपरायणतीर्थेभिः
चतुर्थीसत्यपरायणतीर्थाय सत्यपरायणतीर्थाभ्याम् सत्यपरायणतीर्थेभ्यः
पञ्चमीसत्यपरायणतीर्थात् सत्यपरायणतीर्थाभ्याम् सत्यपरायणतीर्थेभ्यः
षष्ठीसत्यपरायणतीर्थस्य सत्यपरायणतीर्थयोः सत्यपरायणतीर्थानाम्
सप्तमीसत्यपरायणतीर्थे सत्यपरायणतीर्थयोः सत्यपरायणतीर्थेषु

समास सत्यपरायणतीर्थ

अव्यय ॰सत्यपरायणतीर्थम् ॰सत्यपरायणतीर्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria