Declension table of ?satyanāthastuti

Deva

FeminineSingularDualPlural
Nominativesatyanāthastutiḥ satyanāthastutī satyanāthastutayaḥ
Vocativesatyanāthastute satyanāthastutī satyanāthastutayaḥ
Accusativesatyanāthastutim satyanāthastutī satyanāthastutīḥ
Instrumentalsatyanāthastutyā satyanāthastutibhyām satyanāthastutibhiḥ
Dativesatyanāthastutyai satyanāthastutaye satyanāthastutibhyām satyanāthastutibhyaḥ
Ablativesatyanāthastutyāḥ satyanāthastuteḥ satyanāthastutibhyām satyanāthastutibhyaḥ
Genitivesatyanāthastutyāḥ satyanāthastuteḥ satyanāthastutyoḥ satyanāthastutīnām
Locativesatyanāthastutyām satyanāthastutau satyanāthastutyoḥ satyanāthastutiṣu

Compound satyanāthastuti -

Adverb -satyanāthastuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria