सुबन्तावली ?सत्यनाथस्तुति

Roma

स्त्रीएकद्विबहु
प्रथमासत्यनाथस्तुतिः सत्यनाथस्तुती सत्यनाथस्तुतयः
सम्बोधनम्सत्यनाथस्तुते सत्यनाथस्तुती सत्यनाथस्तुतयः
द्वितीयासत्यनाथस्तुतिम् सत्यनाथस्तुती सत्यनाथस्तुतीः
तृतीयासत्यनाथस्तुत्या सत्यनाथस्तुतिभ्याम् सत्यनाथस्तुतिभिः
चतुर्थीसत्यनाथस्तुत्यै सत्यनाथस्तुतये सत्यनाथस्तुतिभ्याम् सत्यनाथस्तुतिभ्यः
पञ्चमीसत्यनाथस्तुत्याः सत्यनाथस्तुतेः सत्यनाथस्तुतिभ्याम् सत्यनाथस्तुतिभ्यः
षष्ठीसत्यनाथस्तुत्याः सत्यनाथस्तुतेः सत्यनाथस्तुत्योः सत्यनाथस्तुतीनाम्
सप्तमीसत्यनाथस्तुत्याम् सत्यनाथस्तुतौ सत्यनाथस्तुत्योः सत्यनाथस्तुतिषु

समास सत्यनाथस्तुति

अव्यय ॰सत्यनाथस्तुति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria