Declension table of ?satyamadvan

Deva

NeuterSingularDualPlural
Nominativesatyamadva satyamadvnī satyamadvanī satyamadvāni
Vocativesatyamadvan satyamadva satyamadvnī satyamadvanī satyamadvāni
Accusativesatyamadva satyamadvnī satyamadvanī satyamadvāni
Instrumentalsatyamadvanā satyamadvabhyām satyamadvabhiḥ
Dativesatyamadvane satyamadvabhyām satyamadvabhyaḥ
Ablativesatyamadvanaḥ satyamadvabhyām satyamadvabhyaḥ
Genitivesatyamadvanaḥ satyamadvanoḥ satyamadvanām
Locativesatyamadvani satyamadvanoḥ satyamadvasu

Compound satyamadva -

Adverb -satyamadva -satyamadvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria