सुबन्तावली ?सत्यमद्वन्

Roma

नपुंसकम्एकद्विबहु
प्रथमासत्यमद्व सत्यमद्व्नी सत्यमद्वनी सत्यमद्वानि
सम्बोधनम्सत्यमद्वन् सत्यमद्व सत्यमद्व्नी सत्यमद्वनी सत्यमद्वानि
द्वितीयासत्यमद्व सत्यमद्व्नी सत्यमद्वनी सत्यमद्वानि
तृतीयासत्यमद्वना सत्यमद्वभ्याम् सत्यमद्वभिः
चतुर्थीसत्यमद्वने सत्यमद्वभ्याम् सत्यमद्वभ्यः
पञ्चमीसत्यमद्वनः सत्यमद्वभ्याम् सत्यमद्वभ्यः
षष्ठीसत्यमद्वनः सत्यमद्वनोः सत्यमद्वनाम्
सप्तमीसत्यमद्वनि सत्यमद्वनोः सत्यमद्वसु

समास सत्यमद्व

अव्यय ॰सत्यमद्व ॰सत्यमद्वम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria