Declension table of ?satyakāruṇyavedin

Deva

MasculineSingularDualPlural
Nominativesatyakāruṇyavedī satyakāruṇyavedinau satyakāruṇyavedinaḥ
Vocativesatyakāruṇyavedin satyakāruṇyavedinau satyakāruṇyavedinaḥ
Accusativesatyakāruṇyavedinam satyakāruṇyavedinau satyakāruṇyavedinaḥ
Instrumentalsatyakāruṇyavedinā satyakāruṇyavedibhyām satyakāruṇyavedibhiḥ
Dativesatyakāruṇyavedine satyakāruṇyavedibhyām satyakāruṇyavedibhyaḥ
Ablativesatyakāruṇyavedinaḥ satyakāruṇyavedibhyām satyakāruṇyavedibhyaḥ
Genitivesatyakāruṇyavedinaḥ satyakāruṇyavedinoḥ satyakāruṇyavedinām
Locativesatyakāruṇyavedini satyakāruṇyavedinoḥ satyakāruṇyavediṣu

Compound satyakāruṇyavedi -

Adverb -satyakāruṇyavedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria