सुबन्तावली ?सत्यकारुण्यवेदिन्

Roma

पुमान्एकद्विबहु
प्रथमासत्यकारुण्यवेदी सत्यकारुण्यवेदिनौ सत्यकारुण्यवेदिनः
सम्बोधनम्सत्यकारुण्यवेदिन् सत्यकारुण्यवेदिनौ सत्यकारुण्यवेदिनः
द्वितीयासत्यकारुण्यवेदिनम् सत्यकारुण्यवेदिनौ सत्यकारुण्यवेदिनः
तृतीयासत्यकारुण्यवेदिना सत्यकारुण्यवेदिभ्याम् सत्यकारुण्यवेदिभिः
चतुर्थीसत्यकारुण्यवेदिने सत्यकारुण्यवेदिभ्याम् सत्यकारुण्यवेदिभ्यः
पञ्चमीसत्यकारुण्यवेदिनः सत्यकारुण्यवेदिभ्याम् सत्यकारुण्यवेदिभ्यः
षष्ठीसत्यकारुण्यवेदिनः सत्यकारुण्यवेदिनोः सत्यकारुण्यवेदिनाम्
सप्तमीसत्यकारुण्यवेदिनि सत्यकारुण्यवेदिनोः सत्यकारुण्यवेदिषु

समास सत्यकारुण्यवेदि

अव्यय ॰सत्यकारुण्यवेदि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria