Declension table of ?satyadharmaparāyaṇa

Deva

MasculineSingularDualPlural
Nominativesatyadharmaparāyaṇaḥ satyadharmaparāyaṇau satyadharmaparāyaṇāḥ
Vocativesatyadharmaparāyaṇa satyadharmaparāyaṇau satyadharmaparāyaṇāḥ
Accusativesatyadharmaparāyaṇam satyadharmaparāyaṇau satyadharmaparāyaṇān
Instrumentalsatyadharmaparāyaṇena satyadharmaparāyaṇābhyām satyadharmaparāyaṇaiḥ satyadharmaparāyaṇebhiḥ
Dativesatyadharmaparāyaṇāya satyadharmaparāyaṇābhyām satyadharmaparāyaṇebhyaḥ
Ablativesatyadharmaparāyaṇāt satyadharmaparāyaṇābhyām satyadharmaparāyaṇebhyaḥ
Genitivesatyadharmaparāyaṇasya satyadharmaparāyaṇayoḥ satyadharmaparāyaṇānām
Locativesatyadharmaparāyaṇe satyadharmaparāyaṇayoḥ satyadharmaparāyaṇeṣu

Compound satyadharmaparāyaṇa -

Adverb -satyadharmaparāyaṇam -satyadharmaparāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria