सुबन्तावली ?सत्यधर्मपरायण

Roma

पुमान्एकद्विबहु
प्रथमासत्यधर्मपरायणः सत्यधर्मपरायणौ सत्यधर्मपरायणाः
सम्बोधनम्सत्यधर्मपरायण सत्यधर्मपरायणौ सत्यधर्मपरायणाः
द्वितीयासत्यधर्मपरायणम् सत्यधर्मपरायणौ सत्यधर्मपरायणान्
तृतीयासत्यधर्मपरायणेन सत्यधर्मपरायणाभ्याम् सत्यधर्मपरायणैः सत्यधर्मपरायणेभिः
चतुर्थीसत्यधर्मपरायणाय सत्यधर्मपरायणाभ्याम् सत्यधर्मपरायणेभ्यः
पञ्चमीसत्यधर्मपरायणात् सत्यधर्मपरायणाभ्याम् सत्यधर्मपरायणेभ्यः
षष्ठीसत्यधर्मपरायणस्य सत्यधर्मपरायणयोः सत्यधर्मपरायणानाम्
सप्तमीसत्यधर्मपरायणे सत्यधर्मपरायणयोः सत्यधर्मपरायणेषु

समास सत्यधर्मपरायण

अव्यय ॰सत्यधर्मपरायणम् ॰सत्यधर्मपरायणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria