Declension table of ?sattvodriktā

Deva

FeminineSingularDualPlural
Nominativesattvodriktā sattvodrikte sattvodriktāḥ
Vocativesattvodrikte sattvodrikte sattvodriktāḥ
Accusativesattvodriktām sattvodrikte sattvodriktāḥ
Instrumentalsattvodriktayā sattvodriktābhyām sattvodriktābhiḥ
Dativesattvodriktāyai sattvodriktābhyām sattvodriktābhyaḥ
Ablativesattvodriktāyāḥ sattvodriktābhyām sattvodriktābhyaḥ
Genitivesattvodriktāyāḥ sattvodriktayoḥ sattvodriktānām
Locativesattvodriktāyām sattvodriktayoḥ sattvodriktāsu

Adverb -sattvodriktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria