सुबन्तावली ?सत्त्वोद्रिक्ता

Roma

स्त्रीएकद्विबहु
प्रथमासत्त्वोद्रिक्ता सत्त्वोद्रिक्ते सत्त्वोद्रिक्ताः
सम्बोधनम्सत्त्वोद्रिक्ते सत्त्वोद्रिक्ते सत्त्वोद्रिक्ताः
द्वितीयासत्त्वोद्रिक्ताम् सत्त्वोद्रिक्ते सत्त्वोद्रिक्ताः
तृतीयासत्त्वोद्रिक्तया सत्त्वोद्रिक्ताभ्याम् सत्त्वोद्रिक्ताभिः
चतुर्थीसत्त्वोद्रिक्तायै सत्त्वोद्रिक्ताभ्याम् सत्त्वोद्रिक्ताभ्यः
पञ्चमीसत्त्वोद्रिक्तायाः सत्त्वोद्रिक्ताभ्याम् सत्त्वोद्रिक्ताभ्यः
षष्ठीसत्त्वोद्रिक्तायाः सत्त्वोद्रिक्तयोः सत्त्वोद्रिक्तानाम्
सप्तमीसत्त्वोद्रिक्तायाम् सत्त्वोद्रिक्तयोः सत्त्वोद्रिक्तासु

अव्यय ॰सत्त्वोद्रिक्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria