Declension table of ?sattvocchrita

Deva

MasculineSingularDualPlural
Nominativesattvocchritaḥ sattvocchritau sattvocchritāḥ
Vocativesattvocchrita sattvocchritau sattvocchritāḥ
Accusativesattvocchritam sattvocchritau sattvocchritān
Instrumentalsattvocchritena sattvocchritābhyām sattvocchritaiḥ sattvocchritebhiḥ
Dativesattvocchritāya sattvocchritābhyām sattvocchritebhyaḥ
Ablativesattvocchritāt sattvocchritābhyām sattvocchritebhyaḥ
Genitivesattvocchritasya sattvocchritayoḥ sattvocchritānām
Locativesattvocchrite sattvocchritayoḥ sattvocchriteṣu

Compound sattvocchrita -

Adverb -sattvocchritam -sattvocchritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria