सुबन्तावली ?सत्त्वोच्छ्रित

Roma

पुमान्एकद्विबहु
प्रथमासत्त्वोच्छ्रितः सत्त्वोच्छ्रितौ सत्त्वोच्छ्रिताः
सम्बोधनम्सत्त्वोच्छ्रित सत्त्वोच्छ्रितौ सत्त्वोच्छ्रिताः
द्वितीयासत्त्वोच्छ्रितम् सत्त्वोच्छ्रितौ सत्त्वोच्छ्रितान्
तृतीयासत्त्वोच्छ्रितेन सत्त्वोच्छ्रिताभ्याम् सत्त्वोच्छ्रितैः सत्त्वोच्छ्रितेभिः
चतुर्थीसत्त्वोच्छ्रिताय सत्त्वोच्छ्रिताभ्याम् सत्त्वोच्छ्रितेभ्यः
पञ्चमीसत्त्वोच्छ्रितात् सत्त्वोच्छ्रिताभ्याम् सत्त्वोच्छ्रितेभ्यः
षष्ठीसत्त्वोच्छ्रितस्य सत्त्वोच्छ्रितयोः सत्त्वोच्छ्रितानाम्
सप्तमीसत्त्वोच्छ्रिते सत्त्वोच्छ्रितयोः सत्त्वोच्छ्रितेषु

समास सत्त्वोच्छ्रित

अव्यय ॰सत्त्वोच्छ्रितम् ॰सत्त्वोच्छ्रितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria