Declension table of ?sattvavara

Deva

MasculineSingularDualPlural
Nominativesattvavaraḥ sattvavarau sattvavarāḥ
Vocativesattvavara sattvavarau sattvavarāḥ
Accusativesattvavaram sattvavarau sattvavarān
Instrumentalsattvavareṇa sattvavarābhyām sattvavaraiḥ sattvavarebhiḥ
Dativesattvavarāya sattvavarābhyām sattvavarebhyaḥ
Ablativesattvavarāt sattvavarābhyām sattvavarebhyaḥ
Genitivesattvavarasya sattvavarayoḥ sattvavarāṇām
Locativesattvavare sattvavarayoḥ sattvavareṣu

Compound sattvavara -

Adverb -sattvavaram -sattvavarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria