सुबन्तावली ?सत्त्ववर

Roma

पुमान्एकद्विबहु
प्रथमासत्त्ववरः सत्त्ववरौ सत्त्ववराः
सम्बोधनम्सत्त्ववर सत्त्ववरौ सत्त्ववराः
द्वितीयासत्त्ववरम् सत्त्ववरौ सत्त्ववरान्
तृतीयासत्त्ववरेण सत्त्ववराभ्याम् सत्त्ववरैः सत्त्ववरेभिः
चतुर्थीसत्त्ववराय सत्त्ववराभ्याम् सत्त्ववरेभ्यः
पञ्चमीसत्त्ववरात् सत्त्ववराभ्याम् सत्त्ववरेभ्यः
षष्ठीसत्त्ववरस्य सत्त्ववरयोः सत्त्ववराणाम्
सप्तमीसत्त्ववरे सत्त्ववरयोः सत्त्ववरेषु

समास सत्त्ववर

अव्यय ॰सत्त्ववरम् ॰सत्त्ववरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria