Declension table of ?satpratipakṣitva

Deva

NeuterSingularDualPlural
Nominativesatpratipakṣitvam satpratipakṣitve satpratipakṣitvāni
Vocativesatpratipakṣitva satpratipakṣitve satpratipakṣitvāni
Accusativesatpratipakṣitvam satpratipakṣitve satpratipakṣitvāni
Instrumentalsatpratipakṣitvena satpratipakṣitvābhyām satpratipakṣitvaiḥ
Dativesatpratipakṣitvāya satpratipakṣitvābhyām satpratipakṣitvebhyaḥ
Ablativesatpratipakṣitvāt satpratipakṣitvābhyām satpratipakṣitvebhyaḥ
Genitivesatpratipakṣitvasya satpratipakṣitvayoḥ satpratipakṣitvānām
Locativesatpratipakṣitve satpratipakṣitvayoḥ satpratipakṣitveṣu

Compound satpratipakṣitva -

Adverb -satpratipakṣitvam -satpratipakṣitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria