सुबन्तावली ?सत्प्रतिपक्षित्व

Roma

नपुंसकम्एकद्विबहु
प्रथमासत्प्रतिपक्षित्वम् सत्प्रतिपक्षित्वे सत्प्रतिपक्षित्वानि
सम्बोधनम्सत्प्रतिपक्षित्व सत्प्रतिपक्षित्वे सत्प्रतिपक्षित्वानि
द्वितीयासत्प्रतिपक्षित्वम् सत्प्रतिपक्षित्वे सत्प्रतिपक्षित्वानि
तृतीयासत्प्रतिपक्षित्वेन सत्प्रतिपक्षित्वाभ्याम् सत्प्रतिपक्षित्वैः
चतुर्थीसत्प्रतिपक्षित्वाय सत्प्रतिपक्षित्वाभ्याम् सत्प्रतिपक्षित्वेभ्यः
पञ्चमीसत्प्रतिपक्षित्वात् सत्प्रतिपक्षित्वाभ्याम् सत्प्रतिपक्षित्वेभ्यः
षष्ठीसत्प्रतिपक्षित्वस्य सत्प्रतिपक्षित्वयोः सत्प्रतिपक्षित्वानाम्
सप्तमीसत्प्रतिपक्षित्वे सत्प्रतिपक्षित्वयोः सत्प्रतिपक्षित्वेषु

समास सत्प्रतिपक्षित्व

अव्यय ॰सत्प्रतिपक्षित्वम् ॰सत्प्रतिपक्षित्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria