Declension table of ?satpratipakṣavicāra

Deva

MasculineSingularDualPlural
Nominativesatpratipakṣavicāraḥ satpratipakṣavicārau satpratipakṣavicārāḥ
Vocativesatpratipakṣavicāra satpratipakṣavicārau satpratipakṣavicārāḥ
Accusativesatpratipakṣavicāram satpratipakṣavicārau satpratipakṣavicārān
Instrumentalsatpratipakṣavicāreṇa satpratipakṣavicārābhyām satpratipakṣavicāraiḥ satpratipakṣavicārebhiḥ
Dativesatpratipakṣavicārāya satpratipakṣavicārābhyām satpratipakṣavicārebhyaḥ
Ablativesatpratipakṣavicārāt satpratipakṣavicārābhyām satpratipakṣavicārebhyaḥ
Genitivesatpratipakṣavicārasya satpratipakṣavicārayoḥ satpratipakṣavicārāṇām
Locativesatpratipakṣavicāre satpratipakṣavicārayoḥ satpratipakṣavicāreṣu

Compound satpratipakṣavicāra -

Adverb -satpratipakṣavicāram -satpratipakṣavicārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria