सुबन्तावली ?सत्प्रतिपक्षविचार

Roma

पुमान्एकद्विबहु
प्रथमासत्प्रतिपक्षविचारः सत्प्रतिपक्षविचारौ सत्प्रतिपक्षविचाराः
सम्बोधनम्सत्प्रतिपक्षविचार सत्प्रतिपक्षविचारौ सत्प्रतिपक्षविचाराः
द्वितीयासत्प्रतिपक्षविचारम् सत्प्रतिपक्षविचारौ सत्प्रतिपक्षविचारान्
तृतीयासत्प्रतिपक्षविचारेण सत्प्रतिपक्षविचाराभ्याम् सत्प्रतिपक्षविचारैः सत्प्रतिपक्षविचारेभिः
चतुर्थीसत्प्रतिपक्षविचाराय सत्प्रतिपक्षविचाराभ्याम् सत्प्रतिपक्षविचारेभ्यः
पञ्चमीसत्प्रतिपक्षविचारात् सत्प्रतिपक्षविचाराभ्याम् सत्प्रतिपक्षविचारेभ्यः
षष्ठीसत्प्रतिपक्षविचारस्य सत्प्रतिपक्षविचारयोः सत्प्रतिपक्षविचाराणाम्
सप्तमीसत्प्रतिपक्षविचारे सत्प्रतिपक्षविचारयोः सत्प्रतिपक्षविचारेषु

समास सत्प्रतिपक्षविचार

अव्यय ॰सत्प्रतिपक्षविचारम् ॰सत्प्रतिपक्षविचारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria