Declension table of ?satpratipakṣapūrvapakṣagrantharahasya

Deva

NeuterSingularDualPlural
Nominativesatpratipakṣapūrvapakṣagrantharahasyam satpratipakṣapūrvapakṣagrantharahasye satpratipakṣapūrvapakṣagrantharahasyāni
Vocativesatpratipakṣapūrvapakṣagrantharahasya satpratipakṣapūrvapakṣagrantharahasye satpratipakṣapūrvapakṣagrantharahasyāni
Accusativesatpratipakṣapūrvapakṣagrantharahasyam satpratipakṣapūrvapakṣagrantharahasye satpratipakṣapūrvapakṣagrantharahasyāni
Instrumentalsatpratipakṣapūrvapakṣagrantharahasyena satpratipakṣapūrvapakṣagrantharahasyābhyām satpratipakṣapūrvapakṣagrantharahasyaiḥ
Dativesatpratipakṣapūrvapakṣagrantharahasyāya satpratipakṣapūrvapakṣagrantharahasyābhyām satpratipakṣapūrvapakṣagrantharahasyebhyaḥ
Ablativesatpratipakṣapūrvapakṣagrantharahasyāt satpratipakṣapūrvapakṣagrantharahasyābhyām satpratipakṣapūrvapakṣagrantharahasyebhyaḥ
Genitivesatpratipakṣapūrvapakṣagrantharahasyasya satpratipakṣapūrvapakṣagrantharahasyayoḥ satpratipakṣapūrvapakṣagrantharahasyānām
Locativesatpratipakṣapūrvapakṣagrantharahasye satpratipakṣapūrvapakṣagrantharahasyayoḥ satpratipakṣapūrvapakṣagrantharahasyeṣu

Compound satpratipakṣapūrvapakṣagrantharahasya -

Adverb -satpratipakṣapūrvapakṣagrantharahasyam -satpratipakṣapūrvapakṣagrantharahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria