सुबन्तावली ?सत्प्रतिपक्षपूर्वपक्षग्रन्थरहस्य

Roma

नपुंसकम्एकद्विबहु
प्रथमासत्प्रतिपक्षपूर्वपक्षग्रन्थरहस्यम् सत्प्रतिपक्षपूर्वपक्षग्रन्थरहस्ये सत्प्रतिपक्षपूर्वपक्षग्रन्थरहस्यानि
सम्बोधनम्सत्प्रतिपक्षपूर्वपक्षग्रन्थरहस्य सत्प्रतिपक्षपूर्वपक्षग्रन्थरहस्ये सत्प्रतिपक्षपूर्वपक्षग्रन्थरहस्यानि
द्वितीयासत्प्रतिपक्षपूर्वपक्षग्रन्थरहस्यम् सत्प्रतिपक्षपूर्वपक्षग्रन्थरहस्ये सत्प्रतिपक्षपूर्वपक्षग्रन्थरहस्यानि
तृतीयासत्प्रतिपक्षपूर्वपक्षग्रन्थरहस्येन सत्प्रतिपक्षपूर्वपक्षग्रन्थरहस्याभ्याम् सत्प्रतिपक्षपूर्वपक्षग्रन्थरहस्यैः
चतुर्थीसत्प्रतिपक्षपूर्वपक्षग्रन्थरहस्याय सत्प्रतिपक्षपूर्वपक्षग्रन्थरहस्याभ्याम् सत्प्रतिपक्षपूर्वपक्षग्रन्थरहस्येभ्यः
पञ्चमीसत्प्रतिपक्षपूर्वपक्षग्रन्थरहस्यात् सत्प्रतिपक्षपूर्वपक्षग्रन्थरहस्याभ्याम् सत्प्रतिपक्षपूर्वपक्षग्रन्थरहस्येभ्यः
षष्ठीसत्प्रतिपक्षपूर्वपक्षग्रन्थरहस्यस्य सत्प्रतिपक्षपूर्वपक्षग्रन्थरहस्ययोः सत्प्रतिपक्षपूर्वपक्षग्रन्थरहस्यानाम्
सप्तमीसत्प्रतिपक्षपूर्वपक्षग्रन्थरहस्ये सत्प्रतिपक्षपूर्वपक्षग्रन्थरहस्ययोः सत्प्रतिपक्षपूर्वपक्षग्रन्थरहस्येषु

समास सत्प्रतिपक्षपूर्वपक्षग्रन्थरहस्य

अव्यय ॰सत्प्रतिपक्षपूर्वपक्षग्रन्थरहस्यम् ॰सत्प्रतिपक्षपूर्वपक्षग्रन्थरहस्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria