Declension table of ?satpratipakṣabādhagrantha

Deva

MasculineSingularDualPlural
Nominativesatpratipakṣabādhagranthaḥ satpratipakṣabādhagranthau satpratipakṣabādhagranthāḥ
Vocativesatpratipakṣabādhagrantha satpratipakṣabādhagranthau satpratipakṣabādhagranthāḥ
Accusativesatpratipakṣabādhagrantham satpratipakṣabādhagranthau satpratipakṣabādhagranthān
Instrumentalsatpratipakṣabādhagranthena satpratipakṣabādhagranthābhyām satpratipakṣabādhagranthaiḥ satpratipakṣabādhagranthebhiḥ
Dativesatpratipakṣabādhagranthāya satpratipakṣabādhagranthābhyām satpratipakṣabādhagranthebhyaḥ
Ablativesatpratipakṣabādhagranthāt satpratipakṣabādhagranthābhyām satpratipakṣabādhagranthebhyaḥ
Genitivesatpratipakṣabādhagranthasya satpratipakṣabādhagranthayoḥ satpratipakṣabādhagranthānām
Locativesatpratipakṣabādhagranthe satpratipakṣabādhagranthayoḥ satpratipakṣabādhagrantheṣu

Compound satpratipakṣabādhagrantha -

Adverb -satpratipakṣabādhagrantham -satpratipakṣabādhagranthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria