सुबन्तावली ?सत्प्रतिपक्षबाधग्रन्थ

Roma

पुमान्एकद्विबहु
प्रथमासत्प्रतिपक्षबाधग्रन्थः सत्प्रतिपक्षबाधग्रन्थौ सत्प्रतिपक्षबाधग्रन्थाः
सम्बोधनम्सत्प्रतिपक्षबाधग्रन्थ सत्प्रतिपक्षबाधग्रन्थौ सत्प्रतिपक्षबाधग्रन्थाः
द्वितीयासत्प्रतिपक्षबाधग्रन्थम् सत्प्रतिपक्षबाधग्रन्थौ सत्प्रतिपक्षबाधग्रन्थान्
तृतीयासत्प्रतिपक्षबाधग्रन्थेन सत्प्रतिपक्षबाधग्रन्थाभ्याम् सत्प्रतिपक्षबाधग्रन्थैः सत्प्रतिपक्षबाधग्रन्थेभिः
चतुर्थीसत्प्रतिपक्षबाधग्रन्थाय सत्प्रतिपक्षबाधग्रन्थाभ्याम् सत्प्रतिपक्षबाधग्रन्थेभ्यः
पञ्चमीसत्प्रतिपक्षबाधग्रन्थात् सत्प्रतिपक्षबाधग्रन्थाभ्याम् सत्प्रतिपक्षबाधग्रन्थेभ्यः
षष्ठीसत्प्रतिपक्षबाधग्रन्थस्य सत्प्रतिपक्षबाधग्रन्थयोः सत्प्रतिपक्षबाधग्रन्थानाम्
सप्तमीसत्प्रतिपक्षबाधग्रन्थे सत्प्रतिपक्षबाधग्रन्थयोः सत्प्रतिपक्षबाधग्रन्थेषु

समास सत्प्रतिपक्षबाधग्रन्थ

अव्यय ॰सत्प्रतिपक्षबाधग्रन्थम् ॰सत्प्रतिपक्षबाधग्रन्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria