Declension table of ?satpratijña

Deva

MasculineSingularDualPlural
Nominativesatpratijñaḥ satpratijñau satpratijñāḥ
Vocativesatpratijña satpratijñau satpratijñāḥ
Accusativesatpratijñam satpratijñau satpratijñān
Instrumentalsatpratijñena satpratijñābhyām satpratijñaiḥ satpratijñebhiḥ
Dativesatpratijñāya satpratijñābhyām satpratijñebhyaḥ
Ablativesatpratijñāt satpratijñābhyām satpratijñebhyaḥ
Genitivesatpratijñasya satpratijñayoḥ satpratijñānām
Locativesatpratijñe satpratijñayoḥ satpratijñeṣu

Compound satpratijña -

Adverb -satpratijñam -satpratijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria