सुबन्तावली ?सत्प्रतिज्ञ

Roma

पुमान्एकद्विबहु
प्रथमासत्प्रतिज्ञः सत्प्रतिज्ञौ सत्प्रतिज्ञाः
सम्बोधनम्सत्प्रतिज्ञ सत्प्रतिज्ञौ सत्प्रतिज्ञाः
द्वितीयासत्प्रतिज्ञम् सत्प्रतिज्ञौ सत्प्रतिज्ञान्
तृतीयासत्प्रतिज्ञेन सत्प्रतिज्ञाभ्याम् सत्प्रतिज्ञैः सत्प्रतिज्ञेभिः
चतुर्थीसत्प्रतिज्ञाय सत्प्रतिज्ञाभ्याम् सत्प्रतिज्ञेभ्यः
पञ्चमीसत्प्रतिज्ञात् सत्प्रतिज्ञाभ्याम् सत्प्रतिज्ञेभ्यः
षष्ठीसत्प्रतिज्ञस्य सत्प्रतिज्ञयोः सत्प्रतिज्ञानाम्
सप्तमीसत्प्रतिज्ञे सत्प्रतिज्ञयोः सत्प्रतिज्ञेषु

समास सत्प्रतिज्ञ

अव्यय ॰सत्प्रतिज्ञम् ॰सत्प्रतिज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria