Declension table of ?sasyamañjarī

Deva

FeminineSingularDualPlural
Nominativesasyamañjarī sasyamañjaryau sasyamañjaryaḥ
Vocativesasyamañjari sasyamañjaryau sasyamañjaryaḥ
Accusativesasyamañjarīm sasyamañjaryau sasyamañjarīḥ
Instrumentalsasyamañjaryā sasyamañjarībhyām sasyamañjarībhiḥ
Dativesasyamañjaryai sasyamañjarībhyām sasyamañjarībhyaḥ
Ablativesasyamañjaryāḥ sasyamañjarībhyām sasyamañjarībhyaḥ
Genitivesasyamañjaryāḥ sasyamañjaryoḥ sasyamañjarīṇām
Locativesasyamañjaryām sasyamañjaryoḥ sasyamañjarīṣu

Compound sasyamañjari - sasyamañjarī -

Adverb -sasyamañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria