सुबन्तावली ?सस्यमञ्जरी

Roma

स्त्रीएकद्विबहु
प्रथमासस्यमञ्जरी सस्यमञ्जर्यौ सस्यमञ्जर्यः
सम्बोधनम्सस्यमञ्जरि सस्यमञ्जर्यौ सस्यमञ्जर्यः
द्वितीयासस्यमञ्जरीम् सस्यमञ्जर्यौ सस्यमञ्जरीः
तृतीयासस्यमञ्जर्या सस्यमञ्जरीभ्याम् सस्यमञ्जरीभिः
चतुर्थीसस्यमञ्जर्यै सस्यमञ्जरीभ्याम् सस्यमञ्जरीभ्यः
पञ्चमीसस्यमञ्जर्याः सस्यमञ्जरीभ्याम् सस्यमञ्जरीभ्यः
षष्ठीसस्यमञ्जर्याः सस्यमञ्जर्योः सस्यमञ्जरीणाम्
सप्तमीसस्यमञ्जर्याम् सस्यमञ्जर्योः सस्यमञ्जरीषु

समास सस्यमञ्जरि सस्यमञ्जरी

अव्यय ॰सस्यमञ्जरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria