Declension table of sasuta

Deva

MasculineSingularDualPlural
Nominativesasutaḥ sasutau sasutāḥ
Vocativesasuta sasutau sasutāḥ
Accusativesasutam sasutau sasutān
Instrumentalsasutena sasutābhyām sasutaiḥ sasutebhiḥ
Dativesasutāya sasutābhyām sasutebhyaḥ
Ablativesasutāt sasutābhyām sasutebhyaḥ
Genitivesasutasya sasutayoḥ sasutānām
Locativesasute sasutayoḥ sasuteṣu

Compound sasuta -

Adverb -sasutam -sasutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria