Declension table of ?sasugandhigātra

Deva

MasculineSingularDualPlural
Nominativesasugandhigātraḥ sasugandhigātrau sasugandhigātrāḥ
Vocativesasugandhigātra sasugandhigātrau sasugandhigātrāḥ
Accusativesasugandhigātram sasugandhigātrau sasugandhigātrān
Instrumentalsasugandhigātreṇa sasugandhigātrābhyām sasugandhigātraiḥ sasugandhigātrebhiḥ
Dativesasugandhigātrāya sasugandhigātrābhyām sasugandhigātrebhyaḥ
Ablativesasugandhigātrāt sasugandhigātrābhyām sasugandhigātrebhyaḥ
Genitivesasugandhigātrasya sasugandhigātrayoḥ sasugandhigātrāṇām
Locativesasugandhigātre sasugandhigātrayoḥ sasugandhigātreṣu

Compound sasugandhigātra -

Adverb -sasugandhigātram -sasugandhigātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria