सुबन्तावली ?ससुगन्धिगात्र

Roma

पुमान्एकद्विबहु
प्रथमाससुगन्धिगात्रः ससुगन्धिगात्रौ ससुगन्धिगात्राः
सम्बोधनम्ससुगन्धिगात्र ससुगन्धिगात्रौ ससुगन्धिगात्राः
द्वितीयाससुगन्धिगात्रम् ससुगन्धिगात्रौ ससुगन्धिगात्रान्
तृतीयाससुगन्धिगात्रेण ससुगन्धिगात्राभ्याम् ससुगन्धिगात्रैः ससुगन्धिगात्रेभिः
चतुर्थीससुगन्धिगात्राय ससुगन्धिगात्राभ्याम् ससुगन्धिगात्रेभ्यः
पञ्चमीससुगन्धिगात्रात् ससुगन्धिगात्राभ्याम् ससुगन्धिगात्रेभ्यः
षष्ठीससुगन्धिगात्रस्य ससुगन्धिगात्रयोः ससुगन्धिगात्राणाम्
सप्तमीससुगन्धिगात्रे ससुगन्धिगात्रयोः ससुगन्धिगात्रेषु

समास ससुगन्धिगात्र

अव्यय ॰ससुगन्धिगात्रम् ॰ससुगन्धिगात्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria