Declension table of sasmita

Deva

NeuterSingularDualPlural
Nominativesasmitam sasmite sasmitāni
Vocativesasmita sasmite sasmitāni
Accusativesasmitam sasmite sasmitāni
Instrumentalsasmitena sasmitābhyām sasmitaiḥ
Dativesasmitāya sasmitābhyām sasmitebhyaḥ
Ablativesasmitāt sasmitābhyām sasmitebhyaḥ
Genitivesasmitasya sasmitayoḥ sasmitānām
Locativesasmite sasmitayoḥ sasmiteṣu

Compound sasmita -

Adverb -sasmitam -sasmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria