Declension table of sasmita

Deva

MasculineSingularDualPlural
Nominativesasmitaḥ sasmitau sasmitāḥ
Vocativesasmita sasmitau sasmitāḥ
Accusativesasmitam sasmitau sasmitān
Instrumentalsasmitena sasmitābhyām sasmitaiḥ sasmitebhiḥ
Dativesasmitāya sasmitābhyām sasmitebhyaḥ
Ablativesasmitāt sasmitābhyām sasmitebhyaḥ
Genitivesasmitasya sasmitayoḥ sasmitānām
Locativesasmite sasmitayoḥ sasmiteṣu

Compound sasmita -

Adverb -sasmitam -sasmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria