Declension table of ?sasainyabalavāhana

Deva

MasculineSingularDualPlural
Nominativesasainyabalavāhanaḥ sasainyabalavāhanau sasainyabalavāhanāḥ
Vocativesasainyabalavāhana sasainyabalavāhanau sasainyabalavāhanāḥ
Accusativesasainyabalavāhanam sasainyabalavāhanau sasainyabalavāhanān
Instrumentalsasainyabalavāhanena sasainyabalavāhanābhyām sasainyabalavāhanaiḥ sasainyabalavāhanebhiḥ
Dativesasainyabalavāhanāya sasainyabalavāhanābhyām sasainyabalavāhanebhyaḥ
Ablativesasainyabalavāhanāt sasainyabalavāhanābhyām sasainyabalavāhanebhyaḥ
Genitivesasainyabalavāhanasya sasainyabalavāhanayoḥ sasainyabalavāhanānām
Locativesasainyabalavāhane sasainyabalavāhanayoḥ sasainyabalavāhaneṣu

Compound sasainyabalavāhana -

Adverb -sasainyabalavāhanam -sasainyabalavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria