सुबन्तावली ?ससैन्यबलवाहन

Roma

पुमान्एकद्विबहु
प्रथमाससैन्यबलवाहनः ससैन्यबलवाहनौ ससैन्यबलवाहनाः
सम्बोधनम्ससैन्यबलवाहन ससैन्यबलवाहनौ ससैन्यबलवाहनाः
द्वितीयाससैन्यबलवाहनम् ससैन्यबलवाहनौ ससैन्यबलवाहनान्
तृतीयाससैन्यबलवाहनेन ससैन्यबलवाहनाभ्याम् ससैन्यबलवाहनैः ससैन्यबलवाहनेभिः
चतुर्थीससैन्यबलवाहनाय ससैन्यबलवाहनाभ्याम् ससैन्यबलवाहनेभ्यः
पञ्चमीससैन्यबलवाहनात् ससैन्यबलवाहनाभ्याम् ससैन्यबलवाहनेभ्यः
षष्ठीससैन्यबलवाहनस्य ससैन्यबलवाहनयोः ससैन्यबलवाहनानाम्
सप्तमीससैन्यबलवाहने ससैन्यबलवाहनयोः ससैन्यबलवाहनेषु

समास ससैन्यबलवाहन

अव्यय ॰ससैन्यबलवाहनम् ॰ससैन्यबलवाहनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria