Declension table of ?sasādhvasa

Deva

NeuterSingularDualPlural
Nominativesasādhvasam sasādhvase sasādhvasāni
Vocativesasādhvasa sasādhvase sasādhvasāni
Accusativesasādhvasam sasādhvase sasādhvasāni
Instrumentalsasādhvasena sasādhvasābhyām sasādhvasaiḥ
Dativesasādhvasāya sasādhvasābhyām sasādhvasebhyaḥ
Ablativesasādhvasāt sasādhvasābhyām sasādhvasebhyaḥ
Genitivesasādhvasasya sasādhvasayoḥ sasādhvasānām
Locativesasādhvase sasādhvasayoḥ sasādhvaseṣu

Compound sasādhvasa -

Adverb -sasādhvasam -sasādhvasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria