सुबन्तावली ?ससाध्वस

Roma

नपुंसकम्एकद्विबहु
प्रथमाससाध्वसम् ससाध्वसे ससाध्वसानि
सम्बोधनम्ससाध्वस ससाध्वसे ससाध्वसानि
द्वितीयाससाध्वसम् ससाध्वसे ससाध्वसानि
तृतीयाससाध्वसेन ससाध्वसाभ्याम् ससाध्वसैः
चतुर्थीससाध्वसाय ससाध्वसाभ्याम् ससाध्वसेभ्यः
पञ्चमीससाध्वसात् ससाध्वसाभ्याम् ससाध्वसेभ्यः
षष्ठीससाध्वसस्य ससाध्वसयोः ससाध्वसानाम्
सप्तमीससाध्वसे ससाध्वसयोः ससाध्वसेषु

समास ससाध्वस

अव्यय ॰ससाध्वसम् ॰ससाध्वसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria