Declension table of sasaṅkaṭāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sasaṅkaṭā | sasaṅkaṭe | sasaṅkaṭāḥ |
Vocative | sasaṅkaṭe | sasaṅkaṭe | sasaṅkaṭāḥ |
Accusative | sasaṅkaṭām | sasaṅkaṭe | sasaṅkaṭāḥ |
Instrumental | sasaṅkaṭayā | sasaṅkaṭābhyām | sasaṅkaṭābhiḥ |
Dative | sasaṅkaṭāyai | sasaṅkaṭābhyām | sasaṅkaṭābhyaḥ |
Ablative | sasaṅkaṭāyāḥ | sasaṅkaṭābhyām | sasaṅkaṭābhyaḥ |
Genitive | sasaṅkaṭāyāḥ | sasaṅkaṭayoḥ | sasaṅkaṭānām |
Locative | sasaṅkaṭāyām | sasaṅkaṭayoḥ | sasaṅkaṭāsu |