Declension table of ?sasaṅkaṭa

Deva

MasculineSingularDualPlural
Nominativesasaṅkaṭaḥ sasaṅkaṭau sasaṅkaṭāḥ
Vocativesasaṅkaṭa sasaṅkaṭau sasaṅkaṭāḥ
Accusativesasaṅkaṭam sasaṅkaṭau sasaṅkaṭān
Instrumentalsasaṅkaṭena sasaṅkaṭābhyām sasaṅkaṭaiḥ sasaṅkaṭebhiḥ
Dativesasaṅkaṭāya sasaṅkaṭābhyām sasaṅkaṭebhyaḥ
Ablativesasaṅkaṭāt sasaṅkaṭābhyām sasaṅkaṭebhyaḥ
Genitivesasaṅkaṭasya sasaṅkaṭayoḥ sasaṅkaṭānām
Locativesasaṅkaṭe sasaṅkaṭayoḥ sasaṅkaṭeṣu

Compound sasaṅkaṭa -

Adverb -sasaṅkaṭam -sasaṅkaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria