सुबन्तावली ?ससङ्कट

Roma

पुमान्एकद्विबहु
प्रथमाससङ्कटः ससङ्कटौ ससङ्कटाः
सम्बोधनम्ससङ्कट ससङ्कटौ ससङ्कटाः
द्वितीयाससङ्कटम् ससङ्कटौ ससङ्कटान्
तृतीयाससङ्कटेन ससङ्कटाभ्याम् ससङ्कटैः ससङ्कटेभिः
चतुर्थीससङ्कटाय ससङ्कटाभ्याम् ससङ्कटेभ्यः
पञ्चमीससङ्कटात् ससङ्कटाभ्याम् ससङ्कटेभ्यः
षष्ठीससङ्कटस्य ससङ्कटयोः ससङ्कटानाम्
सप्तमीससङ्कटे ससङ्कटयोः ससङ्कटेषु

समास ससङ्कट

अव्यय ॰ससङ्कटम् ॰ससङ्कटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria