Declension table of sarvaśūnyatvavādin

Deva

MasculineSingularDualPlural
Nominativesarvaśūnyatvavādī sarvaśūnyatvavādinau sarvaśūnyatvavādinaḥ
Vocativesarvaśūnyatvavādin sarvaśūnyatvavādinau sarvaśūnyatvavādinaḥ
Accusativesarvaśūnyatvavādinam sarvaśūnyatvavādinau sarvaśūnyatvavādinaḥ
Instrumentalsarvaśūnyatvavādinā sarvaśūnyatvavādibhyām sarvaśūnyatvavādibhiḥ
Dativesarvaśūnyatvavādine sarvaśūnyatvavādibhyām sarvaśūnyatvavādibhyaḥ
Ablativesarvaśūnyatvavādinaḥ sarvaśūnyatvavādibhyām sarvaśūnyatvavādibhyaḥ
Genitivesarvaśūnyatvavādinaḥ sarvaśūnyatvavādinoḥ sarvaśūnyatvavādinām
Locativesarvaśūnyatvavādini sarvaśūnyatvavādinoḥ sarvaśūnyatvavādiṣu

Compound sarvaśūnyatvavādi -

Adverb -sarvaśūnyatvavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria