सुबन्तावली सर्वशून्यत्ववादिन्

Roma

पुमान्एकद्विबहु
प्रथमासर्वशून्यत्ववादी सर्वशून्यत्ववादिनौ सर्वशून्यत्ववादिनः
सम्बोधनम्सर्वशून्यत्ववादिन् सर्वशून्यत्ववादिनौ सर्वशून्यत्ववादिनः
द्वितीयासर्वशून्यत्ववादिनम् सर्वशून्यत्ववादिनौ सर्वशून्यत्ववादिनः
तृतीयासर्वशून्यत्ववादिना सर्वशून्यत्ववादिभ्याम् सर्वशून्यत्ववादिभिः
चतुर्थीसर्वशून्यत्ववादिने सर्वशून्यत्ववादिभ्याम् सर्वशून्यत्ववादिभ्यः
पञ्चमीसर्वशून्यत्ववादिनः सर्वशून्यत्ववादिभ्याम् सर्वशून्यत्ववादिभ्यः
षष्ठीसर्वशून्यत्ववादिनः सर्वशून्यत्ववादिनोः सर्वशून्यत्ववादिनाम्
सप्तमीसर्वशून्यत्ववादिनि सर्वशून्यत्ववादिनोः सर्वशून्यत्ववादिषु

समास सर्वशून्यत्ववादि

अव्यय ॰सर्वशून्यत्ववादि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria