Declension table of ?sarvayajña

Deva

MasculineSingularDualPlural
Nominativesarvayajñaḥ sarvayajñau sarvayajñāḥ
Vocativesarvayajña sarvayajñau sarvayajñāḥ
Accusativesarvayajñam sarvayajñau sarvayajñān
Instrumentalsarvayajñena sarvayajñābhyām sarvayajñaiḥ sarvayajñebhiḥ
Dativesarvayajñāya sarvayajñābhyām sarvayajñebhyaḥ
Ablativesarvayajñāt sarvayajñābhyām sarvayajñebhyaḥ
Genitivesarvayajñasya sarvayajñayoḥ sarvayajñānām
Locativesarvayajñe sarvayajñayoḥ sarvayajñeṣu

Compound sarvayajña -

Adverb -sarvayajñam -sarvayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria