सुबन्तावली ?सर्वयज्ञ

Roma

पुमान्एकद्विबहु
प्रथमासर्वयज्ञः सर्वयज्ञौ सर्वयज्ञाः
सम्बोधनम्सर्वयज्ञ सर्वयज्ञौ सर्वयज्ञाः
द्वितीयासर्वयज्ञम् सर्वयज्ञौ सर्वयज्ञान्
तृतीयासर्वयज्ञेन सर्वयज्ञाभ्याम् सर्वयज्ञैः सर्वयज्ञेभिः
चतुर्थीसर्वयज्ञाय सर्वयज्ञाभ्याम् सर्वयज्ञेभ्यः
पञ्चमीसर्वयज्ञात् सर्वयज्ञाभ्याम् सर्वयज्ञेभ्यः
षष्ठीसर्वयज्ञस्य सर्वयज्ञयोः सर्वयज्ञानाम्
सप्तमीसर्वयज्ञे सर्वयज्ञयोः सर्वयज्ञेषु

समास सर्वयज्ञ

अव्यय ॰सर्वयज्ञम् ॰सर्वयज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria