Declension table of ?sarvavidyāmayī

Deva

FeminineSingularDualPlural
Nominativesarvavidyāmayī sarvavidyāmayyau sarvavidyāmayyaḥ
Vocativesarvavidyāmayi sarvavidyāmayyau sarvavidyāmayyaḥ
Accusativesarvavidyāmayīm sarvavidyāmayyau sarvavidyāmayīḥ
Instrumentalsarvavidyāmayyā sarvavidyāmayībhyām sarvavidyāmayībhiḥ
Dativesarvavidyāmayyai sarvavidyāmayībhyām sarvavidyāmayībhyaḥ
Ablativesarvavidyāmayyāḥ sarvavidyāmayībhyām sarvavidyāmayībhyaḥ
Genitivesarvavidyāmayyāḥ sarvavidyāmayyoḥ sarvavidyāmayīnām
Locativesarvavidyāmayyām sarvavidyāmayyoḥ sarvavidyāmayīṣu

Compound sarvavidyāmayi - sarvavidyāmayī -

Adverb -sarvavidyāmayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria