सुबन्तावली ?सर्वविद्यामयी

Roma

स्त्रीएकद्विबहु
प्रथमासर्वविद्यामयी सर्वविद्यामय्यौ सर्वविद्यामय्यः
सम्बोधनम्सर्वविद्यामयि सर्वविद्यामय्यौ सर्वविद्यामय्यः
द्वितीयासर्वविद्यामयीम् सर्वविद्यामय्यौ सर्वविद्यामयीः
तृतीयासर्वविद्यामय्या सर्वविद्यामयीभ्याम् सर्वविद्यामयीभिः
चतुर्थीसर्वविद्यामय्यै सर्वविद्यामयीभ्याम् सर्वविद्यामयीभ्यः
पञ्चमीसर्वविद्यामय्याः सर्वविद्यामयीभ्याम् सर्वविद्यामयीभ्यः
षष्ठीसर्वविद्यामय्याः सर्वविद्यामय्योः सर्वविद्यामयीनाम्
सप्तमीसर्वविद्यामय्याम् सर्वविद्यामय्योः सर्वविद्यामयीषु

समास सर्वविद्यामयि सर्वविद्यामयी

अव्यय ॰सर्वविद्यामयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria