Declension table of ?sarvavallabha

Deva

MasculineSingularDualPlural
Nominativesarvavallabhaḥ sarvavallabhau sarvavallabhāḥ
Vocativesarvavallabha sarvavallabhau sarvavallabhāḥ
Accusativesarvavallabham sarvavallabhau sarvavallabhān
Instrumentalsarvavallabhena sarvavallabhābhyām sarvavallabhaiḥ sarvavallabhebhiḥ
Dativesarvavallabhāya sarvavallabhābhyām sarvavallabhebhyaḥ
Ablativesarvavallabhāt sarvavallabhābhyām sarvavallabhebhyaḥ
Genitivesarvavallabhasya sarvavallabhayoḥ sarvavallabhānām
Locativesarvavallabhe sarvavallabhayoḥ sarvavallabheṣu

Compound sarvavallabha -

Adverb -sarvavallabham -sarvavallabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria