सुबन्तावली ?सर्ववल्लभ

Roma

पुमान्एकद्विबहु
प्रथमासर्ववल्लभः सर्ववल्लभौ सर्ववल्लभाः
सम्बोधनम्सर्ववल्लभ सर्ववल्लभौ सर्ववल्लभाः
द्वितीयासर्ववल्लभम् सर्ववल्लभौ सर्ववल्लभान्
तृतीयासर्ववल्लभेन सर्ववल्लभाभ्याम् सर्ववल्लभैः सर्ववल्लभेभिः
चतुर्थीसर्ववल्लभाय सर्ववल्लभाभ्याम् सर्ववल्लभेभ्यः
पञ्चमीसर्ववल्लभात् सर्ववल्लभाभ्याम् सर्ववल्लभेभ्यः
षष्ठीसर्ववल्लभस्य सर्ववल्लभयोः सर्ववल्लभानाम्
सप्तमीसर्ववल्लभे सर्ववल्लभयोः सर्ववल्लभेषु

समास सर्ववल्लभ

अव्यय ॰सर्ववल्लभम् ॰सर्ववल्लभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria