Declension table of ?sarvavātasaha

Deva

MasculineSingularDualPlural
Nominativesarvavātasahaḥ sarvavātasahau sarvavātasahāḥ
Vocativesarvavātasaha sarvavātasahau sarvavātasahāḥ
Accusativesarvavātasaham sarvavātasahau sarvavātasahān
Instrumentalsarvavātasahena sarvavātasahābhyām sarvavātasahaiḥ sarvavātasahebhiḥ
Dativesarvavātasahāya sarvavātasahābhyām sarvavātasahebhyaḥ
Ablativesarvavātasahāt sarvavātasahābhyām sarvavātasahebhyaḥ
Genitivesarvavātasahasya sarvavātasahayoḥ sarvavātasahānām
Locativesarvavātasahe sarvavātasahayoḥ sarvavātasaheṣu

Compound sarvavātasaha -

Adverb -sarvavātasaham -sarvavātasahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria