सुबन्तावली ?सर्ववातसह

Roma

पुमान्एकद्विबहु
प्रथमासर्ववातसहः सर्ववातसहौ सर्ववातसहाः
सम्बोधनम्सर्ववातसह सर्ववातसहौ सर्ववातसहाः
द्वितीयासर्ववातसहम् सर्ववातसहौ सर्ववातसहान्
तृतीयासर्ववातसहेन सर्ववातसहाभ्याम् सर्ववातसहैः सर्ववातसहेभिः
चतुर्थीसर्ववातसहाय सर्ववातसहाभ्याम् सर्ववातसहेभ्यः
पञ्चमीसर्ववातसहात् सर्ववातसहाभ्याम् सर्ववातसहेभ्यः
षष्ठीसर्ववातसहस्य सर्ववातसहयोः सर्ववातसहानाम्
सप्तमीसर्ववातसहे सर्ववातसहयोः सर्ववातसहेषु

समास सर्ववातसह

अव्यय ॰सर्ववातसहम् ॰सर्ववातसहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria